Declension table of didhyāsitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | didhyāsitavat | didhyāsitavantī didhyāsitavatī | didhyāsitavanti |
Vocative | didhyāsitavat | didhyāsitavantī didhyāsitavatī | didhyāsitavanti |
Accusative | didhyāsitavat | didhyāsitavantī didhyāsitavatī | didhyāsitavanti |
Instrumental | didhyāsitavatā | didhyāsitavadbhyām | didhyāsitavadbhiḥ |
Dative | didhyāsitavate | didhyāsitavadbhyām | didhyāsitavadbhyaḥ |
Ablative | didhyāsitavataḥ | didhyāsitavadbhyām | didhyāsitavadbhyaḥ |
Genitive | didhyāsitavataḥ | didhyāsitavatoḥ | didhyāsitavatām |
Locative | didhyāsitavati | didhyāsitavatoḥ | didhyāsitavatsu |