Declension table of ?didhyāsitavat

Deva

NeuterSingularDualPlural
Nominativedidhyāsitavat didhyāsitavantī didhyāsitavatī didhyāsitavanti
Vocativedidhyāsitavat didhyāsitavantī didhyāsitavatī didhyāsitavanti
Accusativedidhyāsitavat didhyāsitavantī didhyāsitavatī didhyāsitavanti
Instrumentaldidhyāsitavatā didhyāsitavadbhyām didhyāsitavadbhiḥ
Dativedidhyāsitavate didhyāsitavadbhyām didhyāsitavadbhyaḥ
Ablativedidhyāsitavataḥ didhyāsitavadbhyām didhyāsitavadbhyaḥ
Genitivedidhyāsitavataḥ didhyāsitavatoḥ didhyāsitavatām
Locativedidhyāsitavati didhyāsitavatoḥ didhyāsitavatsu

Adverb -didhyāsitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria