Declension table of didhyāsitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | didhyāsitavān | didhyāsitavantau | didhyāsitavantaḥ |
Vocative | didhyāsitavan | didhyāsitavantau | didhyāsitavantaḥ |
Accusative | didhyāsitavantam | didhyāsitavantau | didhyāsitavataḥ |
Instrumental | didhyāsitavatā | didhyāsitavadbhyām | didhyāsitavadbhiḥ |
Dative | didhyāsitavate | didhyāsitavadbhyām | didhyāsitavadbhyaḥ |
Ablative | didhyāsitavataḥ | didhyāsitavadbhyām | didhyāsitavadbhyaḥ |
Genitive | didhyāsitavataḥ | didhyāsitavatoḥ | didhyāsitavatām |
Locative | didhyāsitavati | didhyāsitavatoḥ | didhyāsitavatsu |