Declension table of ?didhyāsitavat

Deva

MasculineSingularDualPlural
Nominativedidhyāsitavān didhyāsitavantau didhyāsitavantaḥ
Vocativedidhyāsitavan didhyāsitavantau didhyāsitavantaḥ
Accusativedidhyāsitavantam didhyāsitavantau didhyāsitavataḥ
Instrumentaldidhyāsitavatā didhyāsitavadbhyām didhyāsitavadbhiḥ
Dativedidhyāsitavate didhyāsitavadbhyām didhyāsitavadbhyaḥ
Ablativedidhyāsitavataḥ didhyāsitavadbhyām didhyāsitavadbhyaḥ
Genitivedidhyāsitavataḥ didhyāsitavatoḥ didhyāsitavatām
Locativedidhyāsitavati didhyāsitavatoḥ didhyāsitavatsu

Compound didhyāsitavat -

Adverb -didhyāsitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria