Declension table of ?didhyāsita

Deva

NeuterSingularDualPlural
Nominativedidhyāsitam didhyāsite didhyāsitāni
Vocativedidhyāsita didhyāsite didhyāsitāni
Accusativedidhyāsitam didhyāsite didhyāsitāni
Instrumentaldidhyāsitena didhyāsitābhyām didhyāsitaiḥ
Dativedidhyāsitāya didhyāsitābhyām didhyāsitebhyaḥ
Ablativedidhyāsitāt didhyāsitābhyām didhyāsitebhyaḥ
Genitivedidhyāsitasya didhyāsitayoḥ didhyāsitānām
Locativedidhyāsite didhyāsitayoḥ didhyāsiteṣu

Compound didhyāsita -

Adverb -didhyāsitam -didhyāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria