Declension table of ?didhyāsanīya

Deva

MasculineSingularDualPlural
Nominativedidhyāsanīyaḥ didhyāsanīyau didhyāsanīyāḥ
Vocativedidhyāsanīya didhyāsanīyau didhyāsanīyāḥ
Accusativedidhyāsanīyam didhyāsanīyau didhyāsanīyān
Instrumentaldidhyāsanīyena didhyāsanīyābhyām didhyāsanīyaiḥ didhyāsanīyebhiḥ
Dativedidhyāsanīyāya didhyāsanīyābhyām didhyāsanīyebhyaḥ
Ablativedidhyāsanīyāt didhyāsanīyābhyām didhyāsanīyebhyaḥ
Genitivedidhyāsanīyasya didhyāsanīyayoḥ didhyāsanīyānām
Locativedidhyāsanīye didhyāsanīyayoḥ didhyāsanīyeṣu

Compound didhyāsanīya -

Adverb -didhyāsanīyam -didhyāsanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria