Declension table of ?didhyāsamānā

Deva

FeminineSingularDualPlural
Nominativedidhyāsamānā didhyāsamāne didhyāsamānāḥ
Vocativedidhyāsamāne didhyāsamāne didhyāsamānāḥ
Accusativedidhyāsamānām didhyāsamāne didhyāsamānāḥ
Instrumentaldidhyāsamānayā didhyāsamānābhyām didhyāsamānābhiḥ
Dativedidhyāsamānāyai didhyāsamānābhyām didhyāsamānābhyaḥ
Ablativedidhyāsamānāyāḥ didhyāsamānābhyām didhyāsamānābhyaḥ
Genitivedidhyāsamānāyāḥ didhyāsamānayoḥ didhyāsamānānām
Locativedidhyāsamānāyām didhyāsamānayoḥ didhyāsamānāsu

Adverb -didhyāsamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria