Declension table of ?didhitsvas

Deva

NeuterSingularDualPlural
Nominativedidhitsvat didhitsuṣī didhitsvāṃsi
Vocativedidhitsvat didhitsuṣī didhitsvāṃsi
Accusativedidhitsvat didhitsuṣī didhitsvāṃsi
Instrumentaldidhitsuṣā didhitsvadbhyām didhitsvadbhiḥ
Dativedidhitsuṣe didhitsvadbhyām didhitsvadbhyaḥ
Ablativedidhitsuṣaḥ didhitsvadbhyām didhitsvadbhyaḥ
Genitivedidhitsuṣaḥ didhitsuṣoḥ didhitsuṣām
Locativedidhitsuṣi didhitsuṣoḥ didhitsvatsu

Compound didhitsvat -

Adverb -didhitsvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria