Declension table of ?didhitsvas

Deva

MasculineSingularDualPlural
Nominativedidhitsvān didhitsvāṃsau didhitsvāṃsaḥ
Vocativedidhitsvan didhitsvāṃsau didhitsvāṃsaḥ
Accusativedidhitsvāṃsam didhitsvāṃsau didhitsuṣaḥ
Instrumentaldidhitsuṣā didhitsvadbhyām didhitsvadbhiḥ
Dativedidhitsuṣe didhitsvadbhyām didhitsvadbhyaḥ
Ablativedidhitsuṣaḥ didhitsvadbhyām didhitsvadbhyaḥ
Genitivedidhitsuṣaḥ didhitsuṣoḥ didhitsuṣām
Locativedidhitsuṣi didhitsuṣoḥ didhitsvatsu

Compound didhitsvat -

Adverb -didhitsvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria