Declension table of ?didhitsāna

Deva

NeuterSingularDualPlural
Nominativedidhitsānam didhitsāne didhitsānāni
Vocativedidhitsāna didhitsāne didhitsānāni
Accusativedidhitsānam didhitsāne didhitsānāni
Instrumentaldidhitsānena didhitsānābhyām didhitsānaiḥ
Dativedidhitsānāya didhitsānābhyām didhitsānebhyaḥ
Ablativedidhitsānāt didhitsānābhyām didhitsānebhyaḥ
Genitivedidhitsānasya didhitsānayoḥ didhitsānānām
Locativedidhitsāne didhitsānayoḥ didhitsāneṣu

Compound didhitsāna -

Adverb -didhitsānam -didhitsānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria