Declension table of ?didhitsāna

Deva

MasculineSingularDualPlural
Nominativedidhitsānaḥ didhitsānau didhitsānāḥ
Vocativedidhitsāna didhitsānau didhitsānāḥ
Accusativedidhitsānam didhitsānau didhitsānān
Instrumentaldidhitsānena didhitsānābhyām didhitsānaiḥ didhitsānebhiḥ
Dativedidhitsānāya didhitsānābhyām didhitsānebhyaḥ
Ablativedidhitsānāt didhitsānābhyām didhitsānebhyaḥ
Genitivedidhitsānasya didhitsānayoḥ didhitsānānām
Locativedidhitsāne didhitsānayoḥ didhitsāneṣu

Compound didhitsāna -

Adverb -didhitsānam -didhitsānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria