Declension table of ?didhikṣuṣī

Deva

FeminineSingularDualPlural
Nominativedidhikṣuṣī didhikṣuṣyau didhikṣuṣyaḥ
Vocativedidhikṣuṣi didhikṣuṣyau didhikṣuṣyaḥ
Accusativedidhikṣuṣīm didhikṣuṣyau didhikṣuṣīḥ
Instrumentaldidhikṣuṣyā didhikṣuṣībhyām didhikṣuṣībhiḥ
Dativedidhikṣuṣyai didhikṣuṣībhyām didhikṣuṣībhyaḥ
Ablativedidhikṣuṣyāḥ didhikṣuṣībhyām didhikṣuṣībhyaḥ
Genitivedidhikṣuṣyāḥ didhikṣuṣyoḥ didhikṣuṣīṇām
Locativedidhikṣuṣyām didhikṣuṣyoḥ didhikṣuṣīṣu

Compound didhikṣuṣi - didhikṣuṣī -

Adverb -didhikṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria