Declension table of ?didhiṣyat

Deva

MasculineSingularDualPlural
Nominativedidhiṣyan didhiṣyantau didhiṣyantaḥ
Vocativedidhiṣyan didhiṣyantau didhiṣyantaḥ
Accusativedidhiṣyantam didhiṣyantau didhiṣyataḥ
Instrumentaldidhiṣyatā didhiṣyadbhyām didhiṣyadbhiḥ
Dativedidhiṣyate didhiṣyadbhyām didhiṣyadbhyaḥ
Ablativedidhiṣyataḥ didhiṣyadbhyām didhiṣyadbhyaḥ
Genitivedidhiṣyataḥ didhiṣyatoḥ didhiṣyatām
Locativedidhiṣyati didhiṣyatoḥ didhiṣyatsu

Compound didhiṣyat -

Adverb -didhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria