Declension table of ?didhiṣyantī

Deva

FeminineSingularDualPlural
Nominativedidhiṣyantī didhiṣyantyau didhiṣyantyaḥ
Vocativedidhiṣyanti didhiṣyantyau didhiṣyantyaḥ
Accusativedidhiṣyantīm didhiṣyantyau didhiṣyantīḥ
Instrumentaldidhiṣyantyā didhiṣyantībhyām didhiṣyantībhiḥ
Dativedidhiṣyantyai didhiṣyantībhyām didhiṣyantībhyaḥ
Ablativedidhiṣyantyāḥ didhiṣyantībhyām didhiṣyantībhyaḥ
Genitivedidhiṣyantyāḥ didhiṣyantyoḥ didhiṣyantīnām
Locativedidhiṣyantyām didhiṣyantyoḥ didhiṣyantīṣu

Compound didhiṣyanti - didhiṣyantī -

Adverb -didhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria