Declension table of ?didhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedidhiṣyamāṇā didhiṣyamāṇe didhiṣyamāṇāḥ
Vocativedidhiṣyamāṇe didhiṣyamāṇe didhiṣyamāṇāḥ
Accusativedidhiṣyamāṇām didhiṣyamāṇe didhiṣyamāṇāḥ
Instrumentaldidhiṣyamāṇayā didhiṣyamāṇābhyām didhiṣyamāṇābhiḥ
Dativedidhiṣyamāṇāyai didhiṣyamāṇābhyām didhiṣyamāṇābhyaḥ
Ablativedidhiṣyamāṇāyāḥ didhiṣyamāṇābhyām didhiṣyamāṇābhyaḥ
Genitivedidhiṣyamāṇāyāḥ didhiṣyamāṇayoḥ didhiṣyamāṇānām
Locativedidhiṣyamāṇāyām didhiṣyamāṇayoḥ didhiṣyamāṇāsu

Adverb -didhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria