Declension table of ?didhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedidhiṣyamāṇam didhiṣyamāṇe didhiṣyamāṇāni
Vocativedidhiṣyamāṇa didhiṣyamāṇe didhiṣyamāṇāni
Accusativedidhiṣyamāṇam didhiṣyamāṇe didhiṣyamāṇāni
Instrumentaldidhiṣyamāṇena didhiṣyamāṇābhyām didhiṣyamāṇaiḥ
Dativedidhiṣyamāṇāya didhiṣyamāṇābhyām didhiṣyamāṇebhyaḥ
Ablativedidhiṣyamāṇāt didhiṣyamāṇābhyām didhiṣyamāṇebhyaḥ
Genitivedidhiṣyamāṇasya didhiṣyamāṇayoḥ didhiṣyamāṇānām
Locativedidhiṣyamāṇe didhiṣyamāṇayoḥ didhiṣyamāṇeṣu

Compound didhiṣyamāṇa -

Adverb -didhiṣyamāṇam -didhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria