Declension table of ?didhiṣita

Deva

NeuterSingularDualPlural
Nominativedidhiṣitam didhiṣite didhiṣitāni
Vocativedidhiṣita didhiṣite didhiṣitāni
Accusativedidhiṣitam didhiṣite didhiṣitāni
Instrumentaldidhiṣitena didhiṣitābhyām didhiṣitaiḥ
Dativedidhiṣitāya didhiṣitābhyām didhiṣitebhyaḥ
Ablativedidhiṣitāt didhiṣitābhyām didhiṣitebhyaḥ
Genitivedidhiṣitasya didhiṣitayoḥ didhiṣitānām
Locativedidhiṣite didhiṣitayoḥ didhiṣiteṣu

Compound didhiṣita -

Adverb -didhiṣitam -didhiṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria