Declension table of ?didhiṣantī

Deva

FeminineSingularDualPlural
Nominativedidhiṣantī didhiṣantyau didhiṣantyaḥ
Vocativedidhiṣanti didhiṣantyau didhiṣantyaḥ
Accusativedidhiṣantīm didhiṣantyau didhiṣantīḥ
Instrumentaldidhiṣantyā didhiṣantībhyām didhiṣantībhiḥ
Dativedidhiṣantyai didhiṣantībhyām didhiṣantībhyaḥ
Ablativedidhiṣantyāḥ didhiṣantībhyām didhiṣantībhyaḥ
Genitivedidhiṣantyāḥ didhiṣantyoḥ didhiṣantīnām
Locativedidhiṣantyām didhiṣantyoḥ didhiṣantīṣu

Compound didhiṣanti - didhiṣantī -

Adverb -didhiṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria