Declension table of ?didhiṣamāṇā

Deva

FeminineSingularDualPlural
Nominativedidhiṣamāṇā didhiṣamāṇe didhiṣamāṇāḥ
Vocativedidhiṣamāṇe didhiṣamāṇe didhiṣamāṇāḥ
Accusativedidhiṣamāṇām didhiṣamāṇe didhiṣamāṇāḥ
Instrumentaldidhiṣamāṇayā didhiṣamāṇābhyām didhiṣamāṇābhiḥ
Dativedidhiṣamāṇāyai didhiṣamāṇābhyām didhiṣamāṇābhyaḥ
Ablativedidhiṣamāṇāyāḥ didhiṣamāṇābhyām didhiṣamāṇābhyaḥ
Genitivedidhiṣamāṇāyāḥ didhiṣamāṇayoḥ didhiṣamāṇānām
Locativedidhiṣamāṇāyām didhiṣamāṇayoḥ didhiṣamāṇāsu

Adverb -didhiṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria