Declension table of ?didhiṣaṇīya

Deva

MasculineSingularDualPlural
Nominativedidhiṣaṇīyaḥ didhiṣaṇīyau didhiṣaṇīyāḥ
Vocativedidhiṣaṇīya didhiṣaṇīyau didhiṣaṇīyāḥ
Accusativedidhiṣaṇīyam didhiṣaṇīyau didhiṣaṇīyān
Instrumentaldidhiṣaṇīyena didhiṣaṇīyābhyām didhiṣaṇīyaiḥ didhiṣaṇīyebhiḥ
Dativedidhiṣaṇīyāya didhiṣaṇīyābhyām didhiṣaṇīyebhyaḥ
Ablativedidhiṣaṇīyāt didhiṣaṇīyābhyām didhiṣaṇīyebhyaḥ
Genitivedidhiṣaṇīyasya didhiṣaṇīyayoḥ didhiṣaṇīyānām
Locativedidhiṣaṇīye didhiṣaṇīyayoḥ didhiṣaṇīyeṣu

Compound didhiṣaṇīya -

Adverb -didhiṣaṇīyam -didhiṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria