Declension table of ?dideviṣyat

Deva

NeuterSingularDualPlural
Nominativedideviṣyat dideviṣyantī dideviṣyatī dideviṣyanti
Vocativedideviṣyat dideviṣyantī dideviṣyatī dideviṣyanti
Accusativedideviṣyat dideviṣyantī dideviṣyatī dideviṣyanti
Instrumentaldideviṣyatā dideviṣyadbhyām dideviṣyadbhiḥ
Dativedideviṣyate dideviṣyadbhyām dideviṣyadbhyaḥ
Ablativedideviṣyataḥ dideviṣyadbhyām dideviṣyadbhyaḥ
Genitivedideviṣyataḥ dideviṣyatoḥ dideviṣyatām
Locativedideviṣyati dideviṣyatoḥ dideviṣyatsu

Adverb -dideviṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria