Declension table of ?dideviṣyantī

Deva

FeminineSingularDualPlural
Nominativedideviṣyantī dideviṣyantyau dideviṣyantyaḥ
Vocativedideviṣyanti dideviṣyantyau dideviṣyantyaḥ
Accusativedideviṣyantīm dideviṣyantyau dideviṣyantīḥ
Instrumentaldideviṣyantyā dideviṣyantībhyām dideviṣyantībhiḥ
Dativedideviṣyantyai dideviṣyantībhyām dideviṣyantībhyaḥ
Ablativedideviṣyantyāḥ dideviṣyantībhyām dideviṣyantībhyaḥ
Genitivedideviṣyantyāḥ dideviṣyantyoḥ dideviṣyantīnām
Locativedideviṣyantyām dideviṣyantyoḥ dideviṣyantīṣu

Compound dideviṣyanti - dideviṣyantī -

Adverb -dideviṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria