सुबन्तावली ?दिदेविष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमादिदेविष्यन्ती दिदेविष्यन्त्यौ दिदेविष्यन्त्यः
सम्बोधनम्दिदेविष्यन्ति दिदेविष्यन्त्यौ दिदेविष्यन्त्यः
द्वितीयादिदेविष्यन्तीम् दिदेविष्यन्त्यौ दिदेविष्यन्तीः
तृतीयादिदेविष्यन्त्या दिदेविष्यन्तीभ्याम् दिदेविष्यन्तीभिः
चतुर्थीदिदेविष्यन्त्यै दिदेविष्यन्तीभ्याम् दिदेविष्यन्तीभ्यः
पञ्चमीदिदेविष्यन्त्याः दिदेविष्यन्तीभ्याम् दिदेविष्यन्तीभ्यः
षष्ठीदिदेविष्यन्त्याः दिदेविष्यन्त्योः दिदेविष्यन्तीनाम्
सप्तमीदिदेविष्यन्त्याम् दिदेविष्यन्त्योः दिदेविष्यन्तीषु

समास दिदेविष्यन्ति दिदेविष्यन्ती

अव्यय ॰दिदेविष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria