सुबन्तावली ?दिदेविषितव्य

Roma

पुमान्एकद्विबहु
प्रथमादिदेविषितव्यः दिदेविषितव्यौ दिदेविषितव्याः
सम्बोधनम्दिदेविषितव्य दिदेविषितव्यौ दिदेविषितव्याः
द्वितीयादिदेविषितव्यम् दिदेविषितव्यौ दिदेविषितव्यान्
तृतीयादिदेविषितव्येन दिदेविषितव्याभ्याम् दिदेविषितव्यैः दिदेविषितव्येभिः
चतुर्थीदिदेविषितव्याय दिदेविषितव्याभ्याम् दिदेविषितव्येभ्यः
पञ्चमीदिदेविषितव्यात् दिदेविषितव्याभ्याम् दिदेविषितव्येभ्यः
षष्ठीदिदेविषितव्यस्य दिदेविषितव्ययोः दिदेविषितव्यानाम्
सप्तमीदिदेविषितव्ये दिदेविषितव्ययोः दिदेविषितव्येषु

समास दिदेविषितव्य

अव्यय ॰दिदेविषितव्यम् ॰दिदेविषितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria