Declension table of ?didevāna

Deva

MasculineSingularDualPlural
Nominativedidevānaḥ didevānau didevānāḥ
Vocativedidevāna didevānau didevānāḥ
Accusativedidevānam didevānau didevānān
Instrumentaldidevānena didevānābhyām didevānaiḥ didevānebhiḥ
Dativedidevānāya didevānābhyām didevānebhyaḥ
Ablativedidevānāt didevānābhyām didevānebhyaḥ
Genitivedidevānasya didevānayoḥ didevānānām
Locativedidevāne didevānayoḥ didevāneṣu

Compound didevāna -

Adverb -didevānam -didevānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria