Declension table of ?didṛkṣyat

Deva

MasculineSingularDualPlural
Nominativedidṛkṣyan didṛkṣyantau didṛkṣyantaḥ
Vocativedidṛkṣyan didṛkṣyantau didṛkṣyantaḥ
Accusativedidṛkṣyantam didṛkṣyantau didṛkṣyataḥ
Instrumentaldidṛkṣyatā didṛkṣyadbhyām didṛkṣyadbhiḥ
Dativedidṛkṣyate didṛkṣyadbhyām didṛkṣyadbhyaḥ
Ablativedidṛkṣyataḥ didṛkṣyadbhyām didṛkṣyadbhyaḥ
Genitivedidṛkṣyataḥ didṛkṣyatoḥ didṛkṣyatām
Locativedidṛkṣyati didṛkṣyatoḥ didṛkṣyatsu

Compound didṛkṣyat -

Adverb -didṛkṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria