Declension table of ?didṛkṣyantī

Deva

FeminineSingularDualPlural
Nominativedidṛkṣyantī didṛkṣyantyau didṛkṣyantyaḥ
Vocativedidṛkṣyanti didṛkṣyantyau didṛkṣyantyaḥ
Accusativedidṛkṣyantīm didṛkṣyantyau didṛkṣyantīḥ
Instrumentaldidṛkṣyantyā didṛkṣyantībhyām didṛkṣyantībhiḥ
Dativedidṛkṣyantyai didṛkṣyantībhyām didṛkṣyantībhyaḥ
Ablativedidṛkṣyantyāḥ didṛkṣyantībhyām didṛkṣyantībhyaḥ
Genitivedidṛkṣyantyāḥ didṛkṣyantyoḥ didṛkṣyantīnām
Locativedidṛkṣyantyām didṛkṣyantyoḥ didṛkṣyantīṣu

Compound didṛkṣyanti - didṛkṣyantī -

Adverb -didṛkṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria