सुबन्तावली ?दिदृक्ष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमादिदृक्ष्यन्ती दिदृक्ष्यन्त्यौ दिदृक्ष्यन्त्यः
सम्बोधनम्दिदृक्ष्यन्ति दिदृक्ष्यन्त्यौ दिदृक्ष्यन्त्यः
द्वितीयादिदृक्ष्यन्तीम् दिदृक्ष्यन्त्यौ दिदृक्ष्यन्तीः
तृतीयादिदृक्ष्यन्त्या दिदृक्ष्यन्तीभ्याम् दिदृक्ष्यन्तीभिः
चतुर्थीदिदृक्ष्यन्त्यै दिदृक्ष्यन्तीभ्याम् दिदृक्ष्यन्तीभ्यः
पञ्चमीदिदृक्ष्यन्त्याः दिदृक्ष्यन्तीभ्याम् दिदृक्ष्यन्तीभ्यः
षष्ठीदिदृक्ष्यन्त्याः दिदृक्ष्यन्त्योः दिदृक्ष्यन्तीनाम्
सप्तमीदिदृक्ष्यन्त्याम् दिदृक्ष्यन्त्योः दिदृक्ष्यन्तीषु

समास दिदृक्ष्यन्ति दिदृक्ष्यन्ती

अव्यय ॰दिदृक्ष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria