सुबन्तावली ?दिदृक्ष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमादिदृक्ष्यमाणः दिदृक्ष्यमाणौ दिदृक्ष्यमाणाः
सम्बोधनम्दिदृक्ष्यमाण दिदृक्ष्यमाणौ दिदृक्ष्यमाणाः
द्वितीयादिदृक्ष्यमाणम् दिदृक्ष्यमाणौ दिदृक्ष्यमाणान्
तृतीयादिदृक्ष्यमाणेन दिदृक्ष्यमाणाभ्याम् दिदृक्ष्यमाणैः दिदृक्ष्यमाणेभिः
चतुर्थीदिदृक्ष्यमाणाय दिदृक्ष्यमाणाभ्याम् दिदृक्ष्यमाणेभ्यः
पञ्चमीदिदृक्ष्यमाणात् दिदृक्ष्यमाणाभ्याम् दिदृक्ष्यमाणेभ्यः
षष्ठीदिदृक्ष्यमाणस्य दिदृक्ष्यमाणयोः दिदृक्ष्यमाणानाम्
सप्तमीदिदृक्ष्यमाणे दिदृक्ष्यमाणयोः दिदृक्ष्यमाणेषु

समास दिदृक्ष्यमाण

अव्यय ॰दिदृक्ष्यमाणम् ॰दिदृक्ष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria