Declension table of ?didṛkṣatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | didṛkṣat | didṛkṣantī didṛkṣatī | didṛkṣanti |
Vocative | didṛkṣat | didṛkṣantī didṛkṣatī | didṛkṣanti |
Accusative | didṛkṣat | didṛkṣantī didṛkṣatī | didṛkṣanti |
Instrumental | didṛkṣatā | didṛkṣadbhyām | didṛkṣadbhiḥ |
Dative | didṛkṣate | didṛkṣadbhyām | didṛkṣadbhyaḥ |
Ablative | didṛkṣataḥ | didṛkṣadbhyām | didṛkṣadbhyaḥ |
Genitive | didṛkṣataḥ | didṛkṣatoḥ | didṛkṣatām |
Locative | didṛkṣati | didṛkṣatoḥ | didṛkṣatsu |