Declension table of ?didṛkṣantī

Deva

FeminineSingularDualPlural
Nominativedidṛkṣantī didṛkṣantyau didṛkṣantyaḥ
Vocativedidṛkṣanti didṛkṣantyau didṛkṣantyaḥ
Accusativedidṛkṣantīm didṛkṣantyau didṛkṣantīḥ
Instrumentaldidṛkṣantyā didṛkṣantībhyām didṛkṣantībhiḥ
Dativedidṛkṣantyai didṛkṣantībhyām didṛkṣantībhyaḥ
Ablativedidṛkṣantyāḥ didṛkṣantībhyām didṛkṣantībhyaḥ
Genitivedidṛkṣantyāḥ didṛkṣantyoḥ didṛkṣantīnām
Locativedidṛkṣantyām didṛkṣantyoḥ didṛkṣantīṣu

Compound didṛkṣanti - didṛkṣantī -

Adverb -didṛkṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria