Declension table of ?diṣṭavat

Deva

MasculineSingularDualPlural
Nominativediṣṭavān diṣṭavantau diṣṭavantaḥ
Vocativediṣṭavan diṣṭavantau diṣṭavantaḥ
Accusativediṣṭavantam diṣṭavantau diṣṭavataḥ
Instrumentaldiṣṭavatā diṣṭavadbhyām diṣṭavadbhiḥ
Dativediṣṭavate diṣṭavadbhyām diṣṭavadbhyaḥ
Ablativediṣṭavataḥ diṣṭavadbhyām diṣṭavadbhyaḥ
Genitivediṣṭavataḥ diṣṭavatoḥ diṣṭavatām
Locativediṣṭavati diṣṭavatoḥ diṣṭavatsu

Compound diṣṭavat -

Adverb -diṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria