सुबन्तावली ?दिष्टपर

Roma

पुमान्एकद्विबहु
प्रथमादिष्टपरः दिष्टपरौ दिष्टपराः
सम्बोधनम्दिष्टपर दिष्टपरौ दिष्टपराः
द्वितीयादिष्टपरम् दिष्टपरौ दिष्टपरान्
तृतीयादिष्टपरेण दिष्टपराभ्याम् दिष्टपरैः दिष्टपरेभिः
चतुर्थीदिष्टपराय दिष्टपराभ्याम् दिष्टपरेभ्यः
पञ्चमीदिष्टपरात् दिष्टपराभ्याम् दिष्टपरेभ्यः
षष्ठीदिष्टपरस्य दिष्टपरयोः दिष्टपराणाम्
सप्तमीदिष्टपरे दिष्टपरयोः दिष्टपरेषु

समास दिष्टपर

अव्यय ॰दिष्टपरम् ॰दिष्टपरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria