Declension table of ?diṣṭakārin

Deva

MasculineSingularDualPlural
Nominativediṣṭakārī diṣṭakāriṇau diṣṭakāriṇaḥ
Vocativediṣṭakārin diṣṭakāriṇau diṣṭakāriṇaḥ
Accusativediṣṭakāriṇam diṣṭakāriṇau diṣṭakāriṇaḥ
Instrumentaldiṣṭakāriṇā diṣṭakāribhyām diṣṭakāribhiḥ
Dativediṣṭakāriṇe diṣṭakāribhyām diṣṭakāribhyaḥ
Ablativediṣṭakāriṇaḥ diṣṭakāribhyām diṣṭakāribhyaḥ
Genitivediṣṭakāriṇaḥ diṣṭakāriṇoḥ diṣṭakāriṇām
Locativediṣṭakāriṇi diṣṭakāriṇoḥ diṣṭakāriṣu

Compound diṣṭakāri -

Adverb -diṣṭakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria