Declension table of ?diṣṭabhujā

Deva

FeminineSingularDualPlural
Nominativediṣṭabhujā diṣṭabhuje diṣṭabhujāḥ
Vocativediṣṭabhuje diṣṭabhuje diṣṭabhujāḥ
Accusativediṣṭabhujām diṣṭabhuje diṣṭabhujāḥ
Instrumentaldiṣṭabhujayā diṣṭabhujābhyām diṣṭabhujābhiḥ
Dativediṣṭabhujāyai diṣṭabhujābhyām diṣṭabhujābhyaḥ
Ablativediṣṭabhujāyāḥ diṣṭabhujābhyām diṣṭabhujābhyaḥ
Genitivediṣṭabhujāyāḥ diṣṭabhujayoḥ diṣṭabhujānām
Locativediṣṭabhujāyām diṣṭabhujayoḥ diṣṭabhujāsu

Adverb -diṣṭabhujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria