Declension table of ?diṣṭabhuj

Deva

NeuterSingularDualPlural
Nominativediṣṭabhuk diṣṭabhujī diṣṭabhuñji
Vocativediṣṭabhuk diṣṭabhujī diṣṭabhuñji
Accusativediṣṭabhuk diṣṭabhujī diṣṭabhuñji
Instrumentaldiṣṭabhujā diṣṭabhugbhyām diṣṭabhugbhiḥ
Dativediṣṭabhuje diṣṭabhugbhyām diṣṭabhugbhyaḥ
Ablativediṣṭabhujaḥ diṣṭabhugbhyām diṣṭabhugbhyaḥ
Genitivediṣṭabhujaḥ diṣṭabhujoḥ diṣṭabhujām
Locativediṣṭabhuji diṣṭabhujoḥ diṣṭabhukṣu

Compound diṣṭabhuk -

Adverb -diṣṭabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria