Declension table of ?diṣṭā

Deva

FeminineSingularDualPlural
Nominativediṣṭā diṣṭe diṣṭāḥ
Vocativediṣṭe diṣṭe diṣṭāḥ
Accusativediṣṭām diṣṭe diṣṭāḥ
Instrumentaldiṣṭayā diṣṭābhyām diṣṭābhiḥ
Dativediṣṭāyai diṣṭābhyām diṣṭābhyaḥ
Ablativediṣṭāyāḥ diṣṭābhyām diṣṭābhyaḥ
Genitivediṣṭāyāḥ diṣṭayoḥ diṣṭānām
Locativediṣṭāyām diṣṭayoḥ diṣṭāsu

Adverb -diṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria