सुबन्तावली ?ध्युषिताश्व

Roma

पुमान्एकद्विबहु
प्रथमाध्युषिताश्वः ध्युषिताश्वौ ध्युषिताश्वाः
सम्बोधनम्ध्युषिताश्व ध्युषिताश्वौ ध्युषिताश्वाः
द्वितीयाध्युषिताश्वम् ध्युषिताश्वौ ध्युषिताश्वान्
तृतीयाध्युषिताश्वेन ध्युषिताश्वाभ्याम् ध्युषिताश्वैः ध्युषिताश्वेभिः
चतुर्थीध्युषिताश्वाय ध्युषिताश्वाभ्याम् ध्युषिताश्वेभ्यः
पञ्चमीध्युषिताश्वात् ध्युषिताश्वाभ्याम् ध्युषिताश्वेभ्यः
षष्ठीध्युषिताश्वस्य ध्युषिताश्वयोः ध्युषिताश्वानाम्
सप्तमीध्युषिताश्वे ध्युषिताश्वयोः ध्युषिताश्वेषु

समास ध्युषिताश्व

अव्यय ॰ध्युषिताश्वम् ॰ध्युषिताश्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria