Declension table of dhyāyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhyāyamānam | dhyāyamāne | dhyāyamānāni |
Vocative | dhyāyamāna | dhyāyamāne | dhyāyamānāni |
Accusative | dhyāyamānam | dhyāyamāne | dhyāyamānāni |
Instrumental | dhyāyamānena | dhyāyamānābhyām | dhyāyamānaiḥ |
Dative | dhyāyamānāya | dhyāyamānābhyām | dhyāyamānebhyaḥ |
Ablative | dhyāyamānāt | dhyāyamānābhyām | dhyāyamānebhyaḥ |
Genitive | dhyāyamānasya | dhyāyamānayoḥ | dhyāyamānānām |
Locative | dhyāyamāne | dhyāyamānayoḥ | dhyāyamāneṣu |