Declension table of ?dhyāyamāna

Deva

NeuterSingularDualPlural
Nominativedhyāyamānam dhyāyamāne dhyāyamānāni
Vocativedhyāyamāna dhyāyamāne dhyāyamānāni
Accusativedhyāyamānam dhyāyamāne dhyāyamānāni
Instrumentaldhyāyamānena dhyāyamānābhyām dhyāyamānaiḥ
Dativedhyāyamānāya dhyāyamānābhyām dhyāyamānebhyaḥ
Ablativedhyāyamānāt dhyāyamānābhyām dhyāyamānebhyaḥ
Genitivedhyāyamānasya dhyāyamānayoḥ dhyāyamānānām
Locativedhyāyamāne dhyāyamānayoḥ dhyāyamāneṣu

Compound dhyāyamāna -

Adverb -dhyāyamānam -dhyāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria