Declension table of dhyāyamāna

Deva

MasculineSingularDualPlural
Nominativedhyāyamānaḥ dhyāyamānau dhyāyamānāḥ
Vocativedhyāyamāna dhyāyamānau dhyāyamānāḥ
Accusativedhyāyamānam dhyāyamānau dhyāyamānān
Instrumentaldhyāyamānena dhyāyamānābhyām dhyāyamānaiḥ
Dativedhyāyamānāya dhyāyamānābhyām dhyāyamānebhyaḥ
Ablativedhyāyamānāt dhyāyamānābhyām dhyāyamānebhyaḥ
Genitivedhyāyamānasya dhyāyamānayoḥ dhyāyamānānām
Locativedhyāyamāne dhyāyamānayoḥ dhyāyamāneṣu

Compound dhyāyamāna -

Adverb -dhyāyamānam -dhyāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria