Declension table of ?dhyātavya

Deva

MasculineSingularDualPlural
Nominativedhyātavyaḥ dhyātavyau dhyātavyāḥ
Vocativedhyātavya dhyātavyau dhyātavyāḥ
Accusativedhyātavyam dhyātavyau dhyātavyān
Instrumentaldhyātavyena dhyātavyābhyām dhyātavyaiḥ dhyātavyebhiḥ
Dativedhyātavyāya dhyātavyābhyām dhyātavyebhyaḥ
Ablativedhyātavyāt dhyātavyābhyām dhyātavyebhyaḥ
Genitivedhyātavyasya dhyātavyayoḥ dhyātavyānām
Locativedhyātavye dhyātavyayoḥ dhyātavyeṣu

Compound dhyātavya -

Adverb -dhyātavyam -dhyātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria