Declension table of ?dhyātavatī

Deva

FeminineSingularDualPlural
Nominativedhyātavatī dhyātavatyau dhyātavatyaḥ
Vocativedhyātavati dhyātavatyau dhyātavatyaḥ
Accusativedhyātavatīm dhyātavatyau dhyātavatīḥ
Instrumentaldhyātavatyā dhyātavatībhyām dhyātavatībhiḥ
Dativedhyātavatyai dhyātavatībhyām dhyātavatībhyaḥ
Ablativedhyātavatyāḥ dhyātavatībhyām dhyātavatībhyaḥ
Genitivedhyātavatyāḥ dhyātavatyoḥ dhyātavatīnām
Locativedhyātavatyām dhyātavatyoḥ dhyātavatīṣu

Compound dhyātavati - dhyātavatī -

Adverb -dhyātavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria