Declension table of dhyātavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhyātavatī | dhyātavatyau | dhyātavatyaḥ |
Vocative | dhyātavati | dhyātavatyau | dhyātavatyaḥ |
Accusative | dhyātavatīm | dhyātavatyau | dhyātavatīḥ |
Instrumental | dhyātavatyā | dhyātavatībhyām | dhyātavatībhiḥ |
Dative | dhyātavatyai | dhyātavatībhyām | dhyātavatībhyaḥ |
Ablative | dhyātavatyāḥ | dhyātavatībhyām | dhyātavatībhyaḥ |
Genitive | dhyātavatyāḥ | dhyātavatyoḥ | dhyātavatīnām |
Locative | dhyātavatyām | dhyātavatyoḥ | dhyātavatīṣu |