Declension table of ?dhyātavat

Deva

NeuterSingularDualPlural
Nominativedhyātavat dhyātavantī dhyātavatī dhyātavanti
Vocativedhyātavat dhyātavantī dhyātavatī dhyātavanti
Accusativedhyātavat dhyātavantī dhyātavatī dhyātavanti
Instrumentaldhyātavatā dhyātavadbhyām dhyātavadbhiḥ
Dativedhyātavate dhyātavadbhyām dhyātavadbhyaḥ
Ablativedhyātavataḥ dhyātavadbhyām dhyātavadbhyaḥ
Genitivedhyātavataḥ dhyātavatoḥ dhyātavatām
Locativedhyātavati dhyātavatoḥ dhyātavatsu

Adverb -dhyātavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria