Declension table of dhyātavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhyātavat | dhyātavantī dhyātavatī | dhyātavanti |
Vocative | dhyātavat | dhyātavantī dhyātavatī | dhyātavanti |
Accusative | dhyātavat | dhyātavantī dhyātavatī | dhyātavanti |
Instrumental | dhyātavatā | dhyātavadbhyām | dhyātavadbhiḥ |
Dative | dhyātavate | dhyātavadbhyām | dhyātavadbhyaḥ |
Ablative | dhyātavataḥ | dhyātavadbhyām | dhyātavadbhyaḥ |
Genitive | dhyātavataḥ | dhyātavatoḥ | dhyātavatām |
Locative | dhyātavati | dhyātavatoḥ | dhyātavatsu |