Declension table of dhyātavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhyātavān | dhyātavantau | dhyātavantaḥ |
Vocative | dhyātavan | dhyātavantau | dhyātavantaḥ |
Accusative | dhyātavantam | dhyātavantau | dhyātavataḥ |
Instrumental | dhyātavatā | dhyātavadbhyām | dhyātavadbhiḥ |
Dative | dhyātavate | dhyātavadbhyām | dhyātavadbhyaḥ |
Ablative | dhyātavataḥ | dhyātavadbhyām | dhyātavadbhyaḥ |
Genitive | dhyātavataḥ | dhyātavatoḥ | dhyātavatām |
Locative | dhyātavati | dhyātavatoḥ | dhyātavatsu |