Declension table of ?dhyātavat

Deva

MasculineSingularDualPlural
Nominativedhyātavān dhyātavantau dhyātavantaḥ
Vocativedhyātavan dhyātavantau dhyātavantaḥ
Accusativedhyātavantam dhyātavantau dhyātavataḥ
Instrumentaldhyātavatā dhyātavadbhyām dhyātavadbhiḥ
Dativedhyātavate dhyātavadbhyām dhyātavadbhyaḥ
Ablativedhyātavataḥ dhyātavadbhyām dhyātavadbhyaḥ
Genitivedhyātavataḥ dhyātavatoḥ dhyātavatām
Locativedhyātavati dhyātavatoḥ dhyātavatsu

Compound dhyātavat -

Adverb -dhyātavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria