Declension table of ?dhyātā

Deva

FeminineSingularDualPlural
Nominativedhyātā dhyāte dhyātāḥ
Vocativedhyāte dhyāte dhyātāḥ
Accusativedhyātām dhyāte dhyātāḥ
Instrumentaldhyātayā dhyātābhyām dhyātābhiḥ
Dativedhyātāyai dhyātābhyām dhyātābhyaḥ
Ablativedhyātāyāḥ dhyātābhyām dhyātābhyaḥ
Genitivedhyātāyāḥ dhyātayoḥ dhyātānām
Locativedhyātāyām dhyātayoḥ dhyātāsu

Adverb -dhyātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria