Declension table of dhyāta

Deva

NeuterSingularDualPlural
Nominativedhyātam dhyāte dhyātāni
Vocativedhyāta dhyāte dhyātāni
Accusativedhyātam dhyāte dhyātāni
Instrumentaldhyātena dhyātābhyām dhyātaiḥ
Dativedhyātāya dhyātābhyām dhyātebhyaḥ
Ablativedhyātāt dhyātābhyām dhyātebhyaḥ
Genitivedhyātasya dhyātayoḥ dhyātānām
Locativedhyāte dhyātayoḥ dhyāteṣu

Compound dhyāta -

Adverb -dhyātam -dhyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria