Declension table of dhyāta

Deva

MasculineSingularDualPlural
Nominativedhyātaḥ dhyātau dhyātāḥ
Vocativedhyāta dhyātau dhyātāḥ
Accusativedhyātam dhyātau dhyātān
Instrumentaldhyātena dhyātābhyām dhyātaiḥ dhyātebhiḥ
Dativedhyātāya dhyātābhyām dhyātebhyaḥ
Ablativedhyātāt dhyātābhyām dhyātebhyaḥ
Genitivedhyātasya dhyātayoḥ dhyātānām
Locativedhyāte dhyātayoḥ dhyāteṣu

Compound dhyāta -

Adverb -dhyātam -dhyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria