Declension table of ?dhyāt

Deva

NeuterSingularDualPlural
Nominativedhyāt dhyāntī dhyātī dhyānti
Vocativedhyāt dhyāntī dhyātī dhyānti
Accusativedhyāt dhyāntī dhyātī dhyānti
Instrumentaldhyātā dhyādbhyām dhyādbhiḥ
Dativedhyāte dhyādbhyām dhyādbhyaḥ
Ablativedhyātaḥ dhyādbhyām dhyādbhyaḥ
Genitivedhyātaḥ dhyātoḥ dhyātām
Locativedhyāti dhyātoḥ dhyātsu

Adverb -dhyātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria