Declension table of ?dhyāt

Deva

MasculineSingularDualPlural
Nominativedhyān dhyāntau dhyāntaḥ
Vocativedhyān dhyāntau dhyāntaḥ
Accusativedhyāntam dhyāntau dhyātaḥ
Instrumentaldhyātā dhyādbhyām dhyādbhiḥ
Dativedhyāte dhyādbhyām dhyādbhyaḥ
Ablativedhyātaḥ dhyādbhyām dhyādbhyaḥ
Genitivedhyātaḥ dhyātoḥ dhyātām
Locativedhyāti dhyātoḥ dhyātsu

Compound dhyāt -

Adverb -dhyāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria