Declension table of dhyāsyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhyāsyamānam | dhyāsyamāne | dhyāsyamānāni |
Vocative | dhyāsyamāna | dhyāsyamāne | dhyāsyamānāni |
Accusative | dhyāsyamānam | dhyāsyamāne | dhyāsyamānāni |
Instrumental | dhyāsyamānena | dhyāsyamānābhyām | dhyāsyamānaiḥ |
Dative | dhyāsyamānāya | dhyāsyamānābhyām | dhyāsyamānebhyaḥ |
Ablative | dhyāsyamānāt | dhyāsyamānābhyām | dhyāsyamānebhyaḥ |
Genitive | dhyāsyamānasya | dhyāsyamānayoḥ | dhyāsyamānānām |
Locative | dhyāsyamāne | dhyāsyamānayoḥ | dhyāsyamāneṣu |