Declension table of ?dhyāsyamāna

Deva

NeuterSingularDualPlural
Nominativedhyāsyamānam dhyāsyamāne dhyāsyamānāni
Vocativedhyāsyamāna dhyāsyamāne dhyāsyamānāni
Accusativedhyāsyamānam dhyāsyamāne dhyāsyamānāni
Instrumentaldhyāsyamānena dhyāsyamānābhyām dhyāsyamānaiḥ
Dativedhyāsyamānāya dhyāsyamānābhyām dhyāsyamānebhyaḥ
Ablativedhyāsyamānāt dhyāsyamānābhyām dhyāsyamānebhyaḥ
Genitivedhyāsyamānasya dhyāsyamānayoḥ dhyāsyamānānām
Locativedhyāsyamāne dhyāsyamānayoḥ dhyāsyamāneṣu

Compound dhyāsyamāna -

Adverb -dhyāsyamānam -dhyāsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria