Declension table of ?dhyāsyamāna

Deva

MasculineSingularDualPlural
Nominativedhyāsyamānaḥ dhyāsyamānau dhyāsyamānāḥ
Vocativedhyāsyamāna dhyāsyamānau dhyāsyamānāḥ
Accusativedhyāsyamānam dhyāsyamānau dhyāsyamānān
Instrumentaldhyāsyamānena dhyāsyamānābhyām dhyāsyamānaiḥ dhyāsyamānebhiḥ
Dativedhyāsyamānāya dhyāsyamānābhyām dhyāsyamānebhyaḥ
Ablativedhyāsyamānāt dhyāsyamānābhyām dhyāsyamānebhyaḥ
Genitivedhyāsyamānasya dhyāsyamānayoḥ dhyāsyamānānām
Locativedhyāsyamāne dhyāsyamānayoḥ dhyāsyamāneṣu

Compound dhyāsyamāna -

Adverb -dhyāsyamānam -dhyāsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria