Declension table of dhyānibodhisattva

Deva

MasculineSingularDualPlural
Nominativedhyānibodhisattvaḥ dhyānibodhisattvau dhyānibodhisattvāḥ
Vocativedhyānibodhisattva dhyānibodhisattvau dhyānibodhisattvāḥ
Accusativedhyānibodhisattvam dhyānibodhisattvau dhyānibodhisattvān
Instrumentaldhyānibodhisattvena dhyānibodhisattvābhyām dhyānibodhisattvaiḥ
Dativedhyānibodhisattvāya dhyānibodhisattvābhyām dhyānibodhisattvebhyaḥ
Ablativedhyānibodhisattvāt dhyānibodhisattvābhyām dhyānibodhisattvebhyaḥ
Genitivedhyānibodhisattvasya dhyānibodhisattvayoḥ dhyānibodhisattvānām
Locativedhyānibodhisattve dhyānibodhisattvayoḥ dhyānibodhisattveṣu

Compound dhyānibodhisattva -

Adverb -dhyānibodhisattvam -dhyānibodhisattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria